Declension table of ?ruṇṭitavat

Deva

MasculineSingularDualPlural
Nominativeruṇṭitavān ruṇṭitavantau ruṇṭitavantaḥ
Vocativeruṇṭitavan ruṇṭitavantau ruṇṭitavantaḥ
Accusativeruṇṭitavantam ruṇṭitavantau ruṇṭitavataḥ
Instrumentalruṇṭitavatā ruṇṭitavadbhyām ruṇṭitavadbhiḥ
Dativeruṇṭitavate ruṇṭitavadbhyām ruṇṭitavadbhyaḥ
Ablativeruṇṭitavataḥ ruṇṭitavadbhyām ruṇṭitavadbhyaḥ
Genitiveruṇṭitavataḥ ruṇṭitavatoḥ ruṇṭitavatām
Locativeruṇṭitavati ruṇṭitavatoḥ ruṇṭitavatsu

Compound ruṇṭitavat -

Adverb -ruṇṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria