Declension table of ?ruṇṭita

Deva

NeuterSingularDualPlural
Nominativeruṇṭitam ruṇṭite ruṇṭitāni
Vocativeruṇṭita ruṇṭite ruṇṭitāni
Accusativeruṇṭitam ruṇṭite ruṇṭitāni
Instrumentalruṇṭitena ruṇṭitābhyām ruṇṭitaiḥ
Dativeruṇṭitāya ruṇṭitābhyām ruṇṭitebhyaḥ
Ablativeruṇṭitāt ruṇṭitābhyām ruṇṭitebhyaḥ
Genitiveruṇṭitasya ruṇṭitayoḥ ruṇṭitānām
Locativeruṇṭite ruṇṭitayoḥ ruṇṭiteṣu

Compound ruṇṭita -

Adverb -ruṇṭitam -ruṇṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria