Declension table of ?ruruṇṭāna

Deva

MasculineSingularDualPlural
Nominativeruruṇṭānaḥ ruruṇṭānau ruruṇṭānāḥ
Vocativeruruṇṭāna ruruṇṭānau ruruṇṭānāḥ
Accusativeruruṇṭānam ruruṇṭānau ruruṇṭānān
Instrumentalruruṇṭānena ruruṇṭānābhyām ruruṇṭānaiḥ ruruṇṭānebhiḥ
Dativeruruṇṭānāya ruruṇṭānābhyām ruruṇṭānebhyaḥ
Ablativeruruṇṭānāt ruruṇṭānābhyām ruruṇṭānebhyaḥ
Genitiveruruṇṭānasya ruruṇṭānayoḥ ruruṇṭānānām
Locativeruruṇṭāne ruruṇṭānayoḥ ruruṇṭāneṣu

Compound ruruṇṭāna -

Adverb -ruruṇṭānam -ruruṇṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria