Declension table of ?ruṇṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativeruṇṭiṣyantī ruṇṭiṣyantyau ruṇṭiṣyantyaḥ
Vocativeruṇṭiṣyanti ruṇṭiṣyantyau ruṇṭiṣyantyaḥ
Accusativeruṇṭiṣyantīm ruṇṭiṣyantyau ruṇṭiṣyantīḥ
Instrumentalruṇṭiṣyantyā ruṇṭiṣyantībhyām ruṇṭiṣyantībhiḥ
Dativeruṇṭiṣyantyai ruṇṭiṣyantībhyām ruṇṭiṣyantībhyaḥ
Ablativeruṇṭiṣyantyāḥ ruṇṭiṣyantībhyām ruṇṭiṣyantībhyaḥ
Genitiveruṇṭiṣyantyāḥ ruṇṭiṣyantyoḥ ruṇṭiṣyantīnām
Locativeruṇṭiṣyantyām ruṇṭiṣyantyoḥ ruṇṭiṣyantīṣu

Compound ruṇṭiṣyanti - ruṇṭiṣyantī -

Adverb -ruṇṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria