Declension table of ?ruṇṭantī

Deva

FeminineSingularDualPlural
Nominativeruṇṭantī ruṇṭantyau ruṇṭantyaḥ
Vocativeruṇṭanti ruṇṭantyau ruṇṭantyaḥ
Accusativeruṇṭantīm ruṇṭantyau ruṇṭantīḥ
Instrumentalruṇṭantyā ruṇṭantībhyām ruṇṭantībhiḥ
Dativeruṇṭantyai ruṇṭantībhyām ruṇṭantībhyaḥ
Ablativeruṇṭantyāḥ ruṇṭantībhyām ruṇṭantībhyaḥ
Genitiveruṇṭantyāḥ ruṇṭantyoḥ ruṇṭantīnām
Locativeruṇṭantyām ruṇṭantyoḥ ruṇṭantīṣu

Compound ruṇṭanti - ruṇṭantī -

Adverb -ruṇṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria