Declension table of ?ruruṇṭuṣī

Deva

FeminineSingularDualPlural
Nominativeruruṇṭuṣī ruruṇṭuṣyau ruruṇṭuṣyaḥ
Vocativeruruṇṭuṣi ruruṇṭuṣyau ruruṇṭuṣyaḥ
Accusativeruruṇṭuṣīm ruruṇṭuṣyau ruruṇṭuṣīḥ
Instrumentalruruṇṭuṣyā ruruṇṭuṣībhyām ruruṇṭuṣībhiḥ
Dativeruruṇṭuṣyai ruruṇṭuṣībhyām ruruṇṭuṣībhyaḥ
Ablativeruruṇṭuṣyāḥ ruruṇṭuṣībhyām ruruṇṭuṣībhyaḥ
Genitiveruruṇṭuṣyāḥ ruruṇṭuṣyoḥ ruruṇṭuṣīṇām
Locativeruruṇṭuṣyām ruruṇṭuṣyoḥ ruruṇṭuṣīṣu

Compound ruruṇṭuṣi - ruruṇṭuṣī -

Adverb -ruruṇṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria