Declension table of ?ruṇṭanīya

Deva

NeuterSingularDualPlural
Nominativeruṇṭanīyam ruṇṭanīye ruṇṭanīyāni
Vocativeruṇṭanīya ruṇṭanīye ruṇṭanīyāni
Accusativeruṇṭanīyam ruṇṭanīye ruṇṭanīyāni
Instrumentalruṇṭanīyena ruṇṭanīyābhyām ruṇṭanīyaiḥ
Dativeruṇṭanīyāya ruṇṭanīyābhyām ruṇṭanīyebhyaḥ
Ablativeruṇṭanīyāt ruṇṭanīyābhyām ruṇṭanīyebhyaḥ
Genitiveruṇṭanīyasya ruṇṭanīyayoḥ ruṇṭanīyānām
Locativeruṇṭanīye ruṇṭanīyayoḥ ruṇṭanīyeṣu

Compound ruṇṭanīya -

Adverb -ruṇṭanīyam -ruṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria