Declension table of ?ruṇṭitā

Deva

FeminineSingularDualPlural
Nominativeruṇṭitā ruṇṭite ruṇṭitāḥ
Vocativeruṇṭite ruṇṭite ruṇṭitāḥ
Accusativeruṇṭitām ruṇṭite ruṇṭitāḥ
Instrumentalruṇṭitayā ruṇṭitābhyām ruṇṭitābhiḥ
Dativeruṇṭitāyai ruṇṭitābhyām ruṇṭitābhyaḥ
Ablativeruṇṭitāyāḥ ruṇṭitābhyām ruṇṭitābhyaḥ
Genitiveruṇṭitāyāḥ ruṇṭitayoḥ ruṇṭitānām
Locativeruṇṭitāyām ruṇṭitayoḥ ruṇṭitāsu

Adverb -ruṇṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria