Declension table of ?ruruṇṭāna

Deva

NeuterSingularDualPlural
Nominativeruruṇṭānam ruruṇṭāne ruruṇṭānāni
Vocativeruruṇṭāna ruruṇṭāne ruruṇṭānāni
Accusativeruruṇṭānam ruruṇṭāne ruruṇṭānāni
Instrumentalruruṇṭānena ruruṇṭānābhyām ruruṇṭānaiḥ
Dativeruruṇṭānāya ruruṇṭānābhyām ruruṇṭānebhyaḥ
Ablativeruruṇṭānāt ruruṇṭānābhyām ruruṇṭānebhyaḥ
Genitiveruruṇṭānasya ruruṇṭānayoḥ ruruṇṭānānām
Locativeruruṇṭāne ruruṇṭānayoḥ ruruṇṭāneṣu

Compound ruruṇṭāna -

Adverb -ruruṇṭānam -ruruṇṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria