तिङन्तावली ?रुण्ट्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुण्टति
रुण्टतः
रुण्टन्ति
मध्यम
रुण्टसि
रुण्टथः
रुण्टथ
उत्तम
रुण्टामि
रुण्टावः
रुण्टामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रुण्टते
रुण्टेते
रुण्टन्ते
मध्यम
रुण्टसे
रुण्टेथे
रुण्टध्वे
उत्तम
रुण्टे
रुण्टावहे
रुण्टामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रुण्ट्यते
रुण्ट्येते
रुण्ट्यन्ते
मध्यम
रुण्ट्यसे
रुण्ट्येथे
रुण्ट्यध्वे
उत्तम
रुण्ट्ये
रुण्ट्यावहे
रुण्ट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरुण्टत्
अरुण्टताम्
अरुण्टन्
मध्यम
अरुण्टः
अरुण्टतम्
अरुण्टत
उत्तम
अरुण्टम्
अरुण्टाव
अरुण्टाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरुण्टत
अरुण्टेताम्
अरुण्टन्त
मध्यम
अरुण्टथाः
अरुण्टेथाम्
अरुण्टध्वम्
उत्तम
अरुण्टे
अरुण्टावहि
अरुण्टामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरुण्ट्यत
अरुण्ट्येताम्
अरुण्ट्यन्त
मध्यम
अरुण्ट्यथाः
अरुण्ट्येथाम्
अरुण्ट्यध्वम्
उत्तम
अरुण्ट्ये
अरुण्ट्यावहि
अरुण्ट्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुण्टेत्
रुण्टेताम्
रुण्टेयुः
मध्यम
रुण्टेः
रुण्टेतम्
रुण्टेत
उत्तम
रुण्टेयम्
रुण्टेव
रुण्टेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रुण्टेत
रुण्टेयाताम्
रुण्टेरन्
मध्यम
रुण्टेथाः
रुण्टेयाथाम्
रुण्टेध्वम्
उत्तम
रुण्टेय
रुण्टेवहि
रुण्टेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रुण्ट्येत
रुण्ट्येयाताम्
रुण्ट्येरन्
मध्यम
रुण्ट्येथाः
रुण्ट्येयाथाम्
रुण्ट्येध्वम्
उत्तम
रुण्ट्येय
रुण्ट्येवहि
रुण्ट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुण्टतु
रुण्टताम्
रुण्टन्तु
मध्यम
रुण्ट
रुण्टतम्
रुण्टत
उत्तम
रुण्टानि
रुण्टाव
रुण्टाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रुण्टताम्
रुण्टेताम्
रुण्टन्ताम्
मध्यम
रुण्टस्व
रुण्टेथाम्
रुण्टध्वम्
उत्तम
रुण्टै
रुण्टावहै
रुण्टामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रुण्ट्यताम्
रुण्ट्येताम्
रुण्ट्यन्ताम्
मध्यम
रुण्ट्यस्व
रुण्ट्येथाम्
रुण्ट्यध्वम्
उत्तम
रुण्ट्यै
रुण्ट्यावहै
रुण्ट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुण्टिष्यति
रुण्टिष्यतः
रुण्टिष्यन्ति
मध्यम
रुण्टिष्यसि
रुण्टिष्यथः
रुण्टिष्यथ
उत्तम
रुण्टिष्यामि
रुण्टिष्यावः
रुण्टिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रुण्टिष्यते
रुण्टिष्येते
रुण्टिष्यन्ते
मध्यम
रुण्टिष्यसे
रुण्टिष्येथे
रुण्टिष्यध्वे
उत्तम
रुण्टिष्ये
रुण्टिष्यावहे
रुण्टिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुण्टिता
रुण्टितारौ
रुण्टितारः
मध्यम
रुण्टितासि
रुण्टितास्थः
रुण्टितास्थ
उत्तम
रुण्टितास्मि
रुण्टितास्वः
रुण्टितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुरुण्ट
रुरुण्टतुः
रुरुण्टुः
मध्यम
रुरुण्टिथ
रुरुण्टथुः
रुरुण्ट
उत्तम
रुरुण्ट
रुरुण्टिव
रुरुण्टिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रुरुण्टे
रुरुण्टाते
रुरुण्टिरे
मध्यम
रुरुण्टिषे
रुरुण्टाथे
रुरुण्टिध्वे
उत्तम
रुरुण्टे
रुरुण्टिवहे
रुरुण्टिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुण्ट्यात्
रुण्ट्यास्ताम्
रुण्ट्यासुः
मध्यम
रुण्ट्याः
रुण्ट्यास्तम्
रुण्ट्यास्त
उत्तम
रुण्ट्यासम्
रुण्ट्यास्व
रुण्ट्यास्म
कृदन्त
क्त
रुण्टित
m.
n.
रुण्टिता
f.
क्तवतु
रुण्टितवत्
m.
n.
रुण्टितवती
f.
शतृ
रुण्टत्
m.
n.
रुण्टन्ती
f.
शानच्
रुण्टमान
m.
n.
रुण्टमाना
f.
शानच् कर्मणि
रुण्ट्यमान
m.
n.
रुण्ट्यमाना
f.
लुडादेश पर
रुण्टिष्यत्
m.
n.
रुण्टिष्यन्ती
f.
लुडादेश आत्म
रुण्टिष्यमाण
m.
n.
रुण्टिष्यमाणा
f.
तव्य
रुण्टितव्य
m.
n.
रुण्टितव्या
f.
यत्
रुण्ट्य
m.
n.
रुण्ट्या
f.
अनीयर्
रुण्टनीय
m.
n.
रुण्टनीया
f.
लिडादेश पर
रुरुण्ट्वस्
m.
n.
रुरुण्टुषी
f.
लिडादेश आत्म
रुरुण्टान
m.
n.
रुरुण्टाना
f.
अव्यय
तुमुन्
रुण्टितुम्
क्त्वा
रुण्टित्वा
ल्यप्
॰रुण्ट्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025