Declension table of ?ruṇṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeruṇṭiṣyamāṇam ruṇṭiṣyamāṇe ruṇṭiṣyamāṇāni
Vocativeruṇṭiṣyamāṇa ruṇṭiṣyamāṇe ruṇṭiṣyamāṇāni
Accusativeruṇṭiṣyamāṇam ruṇṭiṣyamāṇe ruṇṭiṣyamāṇāni
Instrumentalruṇṭiṣyamāṇena ruṇṭiṣyamāṇābhyām ruṇṭiṣyamāṇaiḥ
Dativeruṇṭiṣyamāṇāya ruṇṭiṣyamāṇābhyām ruṇṭiṣyamāṇebhyaḥ
Ablativeruṇṭiṣyamāṇāt ruṇṭiṣyamāṇābhyām ruṇṭiṣyamāṇebhyaḥ
Genitiveruṇṭiṣyamāṇasya ruṇṭiṣyamāṇayoḥ ruṇṭiṣyamāṇānām
Locativeruṇṭiṣyamāṇe ruṇṭiṣyamāṇayoḥ ruṇṭiṣyamāṇeṣu

Compound ruṇṭiṣyamāṇa -

Adverb -ruṇṭiṣyamāṇam -ruṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria