Declension table of ?ruṇṭat

Deva

MasculineSingularDualPlural
Nominativeruṇṭan ruṇṭantau ruṇṭantaḥ
Vocativeruṇṭan ruṇṭantau ruṇṭantaḥ
Accusativeruṇṭantam ruṇṭantau ruṇṭataḥ
Instrumentalruṇṭatā ruṇṭadbhyām ruṇṭadbhiḥ
Dativeruṇṭate ruṇṭadbhyām ruṇṭadbhyaḥ
Ablativeruṇṭataḥ ruṇṭadbhyām ruṇṭadbhyaḥ
Genitiveruṇṭataḥ ruṇṭatoḥ ruṇṭatām
Locativeruṇṭati ruṇṭatoḥ ruṇṭatsu

Compound ruṇṭat -

Adverb -ruṇṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria