Declension table of ?ruṇṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeruṇṭiṣyan ruṇṭiṣyantau ruṇṭiṣyantaḥ
Vocativeruṇṭiṣyan ruṇṭiṣyantau ruṇṭiṣyantaḥ
Accusativeruṇṭiṣyantam ruṇṭiṣyantau ruṇṭiṣyataḥ
Instrumentalruṇṭiṣyatā ruṇṭiṣyadbhyām ruṇṭiṣyadbhiḥ
Dativeruṇṭiṣyate ruṇṭiṣyadbhyām ruṇṭiṣyadbhyaḥ
Ablativeruṇṭiṣyataḥ ruṇṭiṣyadbhyām ruṇṭiṣyadbhyaḥ
Genitiveruṇṭiṣyataḥ ruṇṭiṣyatoḥ ruṇṭiṣyatām
Locativeruṇṭiṣyati ruṇṭiṣyatoḥ ruṇṭiṣyatsu

Compound ruṇṭiṣyat -

Adverb -ruṇṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria