Declension table of ?ruṇṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeruṇṭiṣyamāṇā ruṇṭiṣyamāṇe ruṇṭiṣyamāṇāḥ
Vocativeruṇṭiṣyamāṇe ruṇṭiṣyamāṇe ruṇṭiṣyamāṇāḥ
Accusativeruṇṭiṣyamāṇām ruṇṭiṣyamāṇe ruṇṭiṣyamāṇāḥ
Instrumentalruṇṭiṣyamāṇayā ruṇṭiṣyamāṇābhyām ruṇṭiṣyamāṇābhiḥ
Dativeruṇṭiṣyamāṇāyai ruṇṭiṣyamāṇābhyām ruṇṭiṣyamāṇābhyaḥ
Ablativeruṇṭiṣyamāṇāyāḥ ruṇṭiṣyamāṇābhyām ruṇṭiṣyamāṇābhyaḥ
Genitiveruṇṭiṣyamāṇāyāḥ ruṇṭiṣyamāṇayoḥ ruṇṭiṣyamāṇānām
Locativeruṇṭiṣyamāṇāyām ruṇṭiṣyamāṇayoḥ ruṇṭiṣyamāṇāsu

Adverb -ruṇṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria