Declension table of ?ruṇṭitavat

Deva

NeuterSingularDualPlural
Nominativeruṇṭitavat ruṇṭitavantī ruṇṭitavatī ruṇṭitavanti
Vocativeruṇṭitavat ruṇṭitavantī ruṇṭitavatī ruṇṭitavanti
Accusativeruṇṭitavat ruṇṭitavantī ruṇṭitavatī ruṇṭitavanti
Instrumentalruṇṭitavatā ruṇṭitavadbhyām ruṇṭitavadbhiḥ
Dativeruṇṭitavate ruṇṭitavadbhyām ruṇṭitavadbhyaḥ
Ablativeruṇṭitavataḥ ruṇṭitavadbhyām ruṇṭitavadbhyaḥ
Genitiveruṇṭitavataḥ ruṇṭitavatoḥ ruṇṭitavatām
Locativeruṇṭitavati ruṇṭitavatoḥ ruṇṭitavatsu

Adverb -ruṇṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria