Declension table of ?ruṇṭamāna

Deva

MasculineSingularDualPlural
Nominativeruṇṭamānaḥ ruṇṭamānau ruṇṭamānāḥ
Vocativeruṇṭamāna ruṇṭamānau ruṇṭamānāḥ
Accusativeruṇṭamānam ruṇṭamānau ruṇṭamānān
Instrumentalruṇṭamānena ruṇṭamānābhyām ruṇṭamānaiḥ ruṇṭamānebhiḥ
Dativeruṇṭamānāya ruṇṭamānābhyām ruṇṭamānebhyaḥ
Ablativeruṇṭamānāt ruṇṭamānābhyām ruṇṭamānebhyaḥ
Genitiveruṇṭamānasya ruṇṭamānayoḥ ruṇṭamānānām
Locativeruṇṭamāne ruṇṭamānayoḥ ruṇṭamāneṣu

Compound ruṇṭamāna -

Adverb -ruṇṭamānam -ruṇṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria