Declension table of ?ruṇṭyamāna

Deva

NeuterSingularDualPlural
Nominativeruṇṭyamānam ruṇṭyamāne ruṇṭyamānāni
Vocativeruṇṭyamāna ruṇṭyamāne ruṇṭyamānāni
Accusativeruṇṭyamānam ruṇṭyamāne ruṇṭyamānāni
Instrumentalruṇṭyamānena ruṇṭyamānābhyām ruṇṭyamānaiḥ
Dativeruṇṭyamānāya ruṇṭyamānābhyām ruṇṭyamānebhyaḥ
Ablativeruṇṭyamānāt ruṇṭyamānābhyām ruṇṭyamānebhyaḥ
Genitiveruṇṭyamānasya ruṇṭyamānayoḥ ruṇṭyamānānām
Locativeruṇṭyamāne ruṇṭyamānayoḥ ruṇṭyamāneṣu

Compound ruṇṭyamāna -

Adverb -ruṇṭyamānam -ruṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria