Conjugation tables of riṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstriṅgāmi riṅgāvaḥ riṅgāmaḥ
Secondriṅgasi riṅgathaḥ riṅgatha
Thirdriṅgati riṅgataḥ riṅganti


MiddleSingularDualPlural
Firstriṅge riṅgāvahe riṅgāmahe
Secondriṅgase riṅgethe riṅgadhve
Thirdriṅgate riṅgete riṅgante


PassiveSingularDualPlural
Firstriṅgye riṅgyāvahe riṅgyāmahe
Secondriṅgyase riṅgyethe riṅgyadhve
Thirdriṅgyate riṅgyete riṅgyante


Imperfect

ActiveSingularDualPlural
Firstariṅgam ariṅgāva ariṅgāma
Secondariṅgaḥ ariṅgatam ariṅgata
Thirdariṅgat ariṅgatām ariṅgan


MiddleSingularDualPlural
Firstariṅge ariṅgāvahi ariṅgāmahi
Secondariṅgathāḥ ariṅgethām ariṅgadhvam
Thirdariṅgata ariṅgetām ariṅganta


PassiveSingularDualPlural
Firstariṅgye ariṅgyāvahi ariṅgyāmahi
Secondariṅgyathāḥ ariṅgyethām ariṅgyadhvam
Thirdariṅgyata ariṅgyetām ariṅgyanta


Optative

ActiveSingularDualPlural
Firstriṅgeyam riṅgeva riṅgema
Secondriṅgeḥ riṅgetam riṅgeta
Thirdriṅget riṅgetām riṅgeyuḥ


MiddleSingularDualPlural
Firstriṅgeya riṅgevahi riṅgemahi
Secondriṅgethāḥ riṅgeyāthām riṅgedhvam
Thirdriṅgeta riṅgeyātām riṅgeran


PassiveSingularDualPlural
Firstriṅgyeya riṅgyevahi riṅgyemahi
Secondriṅgyethāḥ riṅgyeyāthām riṅgyedhvam
Thirdriṅgyeta riṅgyeyātām riṅgyeran


Imperative

ActiveSingularDualPlural
Firstriṅgāṇi riṅgāva riṅgāma
Secondriṅga riṅgatam riṅgata
Thirdriṅgatu riṅgatām riṅgantu


MiddleSingularDualPlural
Firstriṅgai riṅgāvahai riṅgāmahai
Secondriṅgasva riṅgethām riṅgadhvam
Thirdriṅgatām riṅgetām riṅgantām


PassiveSingularDualPlural
Firstriṅgyai riṅgyāvahai riṅgyāmahai
Secondriṅgyasva riṅgyethām riṅgyadhvam
Thirdriṅgyatām riṅgyetām riṅgyantām


Future

ActiveSingularDualPlural
Firstriṅgiṣyāmi riṅgiṣyāvaḥ riṅgiṣyāmaḥ
Secondriṅgiṣyasi riṅgiṣyathaḥ riṅgiṣyatha
Thirdriṅgiṣyati riṅgiṣyataḥ riṅgiṣyanti


MiddleSingularDualPlural
Firstriṅgiṣye riṅgiṣyāvahe riṅgiṣyāmahe
Secondriṅgiṣyase riṅgiṣyethe riṅgiṣyadhve
Thirdriṅgiṣyate riṅgiṣyete riṅgiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstriṅgitāsmi riṅgitāsvaḥ riṅgitāsmaḥ
Secondriṅgitāsi riṅgitāsthaḥ riṅgitāstha
Thirdriṅgitā riṅgitārau riṅgitāraḥ


Perfect

ActiveSingularDualPlural
Firstririṅga ririṅgiva ririṅgima
Secondririṅgitha ririṅgathuḥ ririṅga
Thirdririṅga ririṅgatuḥ ririṅguḥ


MiddleSingularDualPlural
Firstririṅge ririṅgivahe ririṅgimahe
Secondririṅgiṣe ririṅgāthe ririṅgidhve
Thirdririṅge ririṅgāte ririṅgire


Benedictive

ActiveSingularDualPlural
Firstriṅgyāsam riṅgyāsva riṅgyāsma
Secondriṅgyāḥ riṅgyāstam riṅgyāsta
Thirdriṅgyāt riṅgyāstām riṅgyāsuḥ

Participles

Past Passive Participle
riṅgita m. n. riṅgitā f.

Past Active Participle
riṅgitavat m. n. riṅgitavatī f.

Present Active Participle
riṅgat m. n. riṅgantī f.

Present Middle Participle
riṅgamāṇa m. n. riṅgamāṇā f.

Present Passive Participle
riṅgyamāṇa m. n. riṅgyamāṇā f.

Future Active Participle
riṅgiṣyat m. n. riṅgiṣyantī f.

Future Middle Participle
riṅgiṣyamāṇa m. n. riṅgiṣyamāṇā f.

Future Passive Participle
riṅgitavya m. n. riṅgitavyā f.

Future Passive Participle
riṅgya m. n. riṅgyā f.

Future Passive Participle
riṅgaṇīya m. n. riṅgaṇīyā f.

Perfect Active Participle
ririṅgvas m. n. ririṅguṣī f.

Perfect Middle Participle
ririṅgāṇa m. n. ririṅgāṇā f.

Indeclinable forms

Infinitive
riṅgitum

Absolutive
riṅgitvā

Absolutive
-riṅgya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstriṅgayāmi riṅgayāvaḥ riṅgayāmaḥ
Secondriṅgayasi riṅgayathaḥ riṅgayatha
Thirdriṅgayati riṅgayataḥ riṅgayanti


MiddleSingularDualPlural
Firstriṅgaye riṅgayāvahe riṅgayāmahe
Secondriṅgayase riṅgayethe riṅgayadhve
Thirdriṅgayate riṅgayete riṅgayante


PassiveSingularDualPlural
Firstriṅgye riṅgyāvahe riṅgyāmahe
Secondriṅgyase riṅgyethe riṅgyadhve
Thirdriṅgyate riṅgyete riṅgyante


Imperfect

ActiveSingularDualPlural
Firstariṅgayam ariṅgayāva ariṅgayāma
Secondariṅgayaḥ ariṅgayatam ariṅgayata
Thirdariṅgayat ariṅgayatām ariṅgayan


MiddleSingularDualPlural
Firstariṅgaye ariṅgayāvahi ariṅgayāmahi
Secondariṅgayathāḥ ariṅgayethām ariṅgayadhvam
Thirdariṅgayata ariṅgayetām ariṅgayanta


PassiveSingularDualPlural
Firstariṅgye ariṅgyāvahi ariṅgyāmahi
Secondariṅgyathāḥ ariṅgyethām ariṅgyadhvam
Thirdariṅgyata ariṅgyetām ariṅgyanta


Optative

ActiveSingularDualPlural
Firstriṅgayeyam riṅgayeva riṅgayema
Secondriṅgayeḥ riṅgayetam riṅgayeta
Thirdriṅgayet riṅgayetām riṅgayeyuḥ


MiddleSingularDualPlural
Firstriṅgayeya riṅgayevahi riṅgayemahi
Secondriṅgayethāḥ riṅgayeyāthām riṅgayedhvam
Thirdriṅgayeta riṅgayeyātām riṅgayeran


PassiveSingularDualPlural
Firstriṅgyeya riṅgyevahi riṅgyemahi
Secondriṅgyethāḥ riṅgyeyāthām riṅgyedhvam
Thirdriṅgyeta riṅgyeyātām riṅgyeran


Imperative

ActiveSingularDualPlural
Firstriṅgayāṇi riṅgayāva riṅgayāma
Secondriṅgaya riṅgayatam riṅgayata
Thirdriṅgayatu riṅgayatām riṅgayantu


MiddleSingularDualPlural
Firstriṅgayai riṅgayāvahai riṅgayāmahai
Secondriṅgayasva riṅgayethām riṅgayadhvam
Thirdriṅgayatām riṅgayetām riṅgayantām


PassiveSingularDualPlural
Firstriṅgyai riṅgyāvahai riṅgyāmahai
Secondriṅgyasva riṅgyethām riṅgyadhvam
Thirdriṅgyatām riṅgyetām riṅgyantām


Future

ActiveSingularDualPlural
Firstriṅgayiṣyāmi riṅgayiṣyāvaḥ riṅgayiṣyāmaḥ
Secondriṅgayiṣyasi riṅgayiṣyathaḥ riṅgayiṣyatha
Thirdriṅgayiṣyati riṅgayiṣyataḥ riṅgayiṣyanti


MiddleSingularDualPlural
Firstriṅgayiṣye riṅgayiṣyāvahe riṅgayiṣyāmahe
Secondriṅgayiṣyase riṅgayiṣyethe riṅgayiṣyadhve
Thirdriṅgayiṣyate riṅgayiṣyete riṅgayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstriṅgayitāsmi riṅgayitāsvaḥ riṅgayitāsmaḥ
Secondriṅgayitāsi riṅgayitāsthaḥ riṅgayitāstha
Thirdriṅgayitā riṅgayitārau riṅgayitāraḥ

Participles

Past Passive Participle
riṅgita m. n. riṅgitā f.

Past Active Participle
riṅgitavat m. n. riṅgitavatī f.

Present Active Participle
riṅgayat m. n. riṅgayantī f.

Present Middle Participle
riṅgayamāṇa m. n. riṅgayamāṇā f.

Present Passive Participle
riṅgyamāṇa m. n. riṅgyamāṇā f.

Future Active Participle
riṅgayiṣyat m. n. riṅgayiṣyantī f.

Future Middle Participle
riṅgayiṣyamāṇa m. n. riṅgayiṣyamāṇā f.

Future Passive Participle
riṅgya m. n. riṅgyā f.

Future Passive Participle
riṅgaṇīya m. n. riṅgaṇīyā f.

Future Passive Participle
riṅgayitavya m. n. riṅgayitavyā f.

Indeclinable forms

Infinitive
riṅgayitum

Absolutive
riṅgayitvā

Absolutive
-riṅgya

Periphrastic Perfect
riṅgayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria