Declension table of ?riṅgayantī

Deva

FeminineSingularDualPlural
Nominativeriṅgayantī riṅgayantyau riṅgayantyaḥ
Vocativeriṅgayanti riṅgayantyau riṅgayantyaḥ
Accusativeriṅgayantīm riṅgayantyau riṅgayantīḥ
Instrumentalriṅgayantyā riṅgayantībhyām riṅgayantībhiḥ
Dativeriṅgayantyai riṅgayantībhyām riṅgayantībhyaḥ
Ablativeriṅgayantyāḥ riṅgayantībhyām riṅgayantībhyaḥ
Genitiveriṅgayantyāḥ riṅgayantyoḥ riṅgayantīnām
Locativeriṅgayantyām riṅgayantyoḥ riṅgayantīṣu

Compound riṅgayanti - riṅgayantī -

Adverb -riṅgayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria