Declension table of riṅgita

Deva

MasculineSingularDualPlural
Nominativeriṅgitaḥ riṅgitau riṅgitāḥ
Vocativeriṅgita riṅgitau riṅgitāḥ
Accusativeriṅgitam riṅgitau riṅgitān
Instrumentalriṅgitena riṅgitābhyām riṅgitaiḥ riṅgitebhiḥ
Dativeriṅgitāya riṅgitābhyām riṅgitebhyaḥ
Ablativeriṅgitāt riṅgitābhyām riṅgitebhyaḥ
Genitiveriṅgitasya riṅgitayoḥ riṅgitānām
Locativeriṅgite riṅgitayoḥ riṅgiteṣu

Compound riṅgita -

Adverb -riṅgitam -riṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria