Declension table of ?riṅgiṣyantī

Deva

FeminineSingularDualPlural
Nominativeriṅgiṣyantī riṅgiṣyantyau riṅgiṣyantyaḥ
Vocativeriṅgiṣyanti riṅgiṣyantyau riṅgiṣyantyaḥ
Accusativeriṅgiṣyantīm riṅgiṣyantyau riṅgiṣyantīḥ
Instrumentalriṅgiṣyantyā riṅgiṣyantībhyām riṅgiṣyantībhiḥ
Dativeriṅgiṣyantyai riṅgiṣyantībhyām riṅgiṣyantībhyaḥ
Ablativeriṅgiṣyantyāḥ riṅgiṣyantībhyām riṅgiṣyantībhyaḥ
Genitiveriṅgiṣyantyāḥ riṅgiṣyantyoḥ riṅgiṣyantīnām
Locativeriṅgiṣyantyām riṅgiṣyantyoḥ riṅgiṣyantīṣu

Compound riṅgiṣyanti - riṅgiṣyantī -

Adverb -riṅgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria