Declension table of ?riṅgitavat

Deva

MasculineSingularDualPlural
Nominativeriṅgitavān riṅgitavantau riṅgitavantaḥ
Vocativeriṅgitavan riṅgitavantau riṅgitavantaḥ
Accusativeriṅgitavantam riṅgitavantau riṅgitavataḥ
Instrumentalriṅgitavatā riṅgitavadbhyām riṅgitavadbhiḥ
Dativeriṅgitavate riṅgitavadbhyām riṅgitavadbhyaḥ
Ablativeriṅgitavataḥ riṅgitavadbhyām riṅgitavadbhyaḥ
Genitiveriṅgitavataḥ riṅgitavatoḥ riṅgitavatām
Locativeriṅgitavati riṅgitavatoḥ riṅgitavatsu

Compound riṅgitavat -

Adverb -riṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria