Declension table of riṅgita

Deva

NeuterSingularDualPlural
Nominativeriṅgitam riṅgite riṅgitāni
Vocativeriṅgita riṅgite riṅgitāni
Accusativeriṅgitam riṅgite riṅgitāni
Instrumentalriṅgitena riṅgitābhyām riṅgitaiḥ
Dativeriṅgitāya riṅgitābhyām riṅgitebhyaḥ
Ablativeriṅgitāt riṅgitābhyām riṅgitebhyaḥ
Genitiveriṅgitasya riṅgitayoḥ riṅgitānām
Locativeriṅgite riṅgitayoḥ riṅgiteṣu

Compound riṅgita -

Adverb -riṅgitam -riṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria