Declension table of ?riṅgitā

Deva

FeminineSingularDualPlural
Nominativeriṅgitā riṅgite riṅgitāḥ
Vocativeriṅgite riṅgite riṅgitāḥ
Accusativeriṅgitām riṅgite riṅgitāḥ
Instrumentalriṅgitayā riṅgitābhyām riṅgitābhiḥ
Dativeriṅgitāyai riṅgitābhyām riṅgitābhyaḥ
Ablativeriṅgitāyāḥ riṅgitābhyām riṅgitābhyaḥ
Genitiveriṅgitāyāḥ riṅgitayoḥ riṅgitānām
Locativeriṅgitāyām riṅgitayoḥ riṅgitāsu

Adverb -riṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria