Declension table of ?riṅgyamāṇā

Deva

FeminineSingularDualPlural
Nominativeriṅgyamāṇā riṅgyamāṇe riṅgyamāṇāḥ
Vocativeriṅgyamāṇe riṅgyamāṇe riṅgyamāṇāḥ
Accusativeriṅgyamāṇām riṅgyamāṇe riṅgyamāṇāḥ
Instrumentalriṅgyamāṇayā riṅgyamāṇābhyām riṅgyamāṇābhiḥ
Dativeriṅgyamāṇāyai riṅgyamāṇābhyām riṅgyamāṇābhyaḥ
Ablativeriṅgyamāṇāyāḥ riṅgyamāṇābhyām riṅgyamāṇābhyaḥ
Genitiveriṅgyamāṇāyāḥ riṅgyamāṇayoḥ riṅgyamāṇānām
Locativeriṅgyamāṇāyām riṅgyamāṇayoḥ riṅgyamāṇāsu

Adverb -riṅgyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria