Declension table of ?riṅgayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeriṅgayiṣyantī riṅgayiṣyantyau riṅgayiṣyantyaḥ
Vocativeriṅgayiṣyanti riṅgayiṣyantyau riṅgayiṣyantyaḥ
Accusativeriṅgayiṣyantīm riṅgayiṣyantyau riṅgayiṣyantīḥ
Instrumentalriṅgayiṣyantyā riṅgayiṣyantībhyām riṅgayiṣyantībhiḥ
Dativeriṅgayiṣyantyai riṅgayiṣyantībhyām riṅgayiṣyantībhyaḥ
Ablativeriṅgayiṣyantyāḥ riṅgayiṣyantībhyām riṅgayiṣyantībhyaḥ
Genitiveriṅgayiṣyantyāḥ riṅgayiṣyantyoḥ riṅgayiṣyantīnām
Locativeriṅgayiṣyantyām riṅgayiṣyantyoḥ riṅgayiṣyantīṣu

Compound riṅgayiṣyanti - riṅgayiṣyantī -

Adverb -riṅgayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria