Declension table of ?riṅgayitavya

Deva

MasculineSingularDualPlural
Nominativeriṅgayitavyaḥ riṅgayitavyau riṅgayitavyāḥ
Vocativeriṅgayitavya riṅgayitavyau riṅgayitavyāḥ
Accusativeriṅgayitavyam riṅgayitavyau riṅgayitavyān
Instrumentalriṅgayitavyena riṅgayitavyābhyām riṅgayitavyaiḥ riṅgayitavyebhiḥ
Dativeriṅgayitavyāya riṅgayitavyābhyām riṅgayitavyebhyaḥ
Ablativeriṅgayitavyāt riṅgayitavyābhyām riṅgayitavyebhyaḥ
Genitiveriṅgayitavyasya riṅgayitavyayoḥ riṅgayitavyānām
Locativeriṅgayitavye riṅgayitavyayoḥ riṅgayitavyeṣu

Compound riṅgayitavya -

Adverb -riṅgayitavyam -riṅgayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria