Declension table of ?riṅgayat

Deva

MasculineSingularDualPlural
Nominativeriṅgayan riṅgayantau riṅgayantaḥ
Vocativeriṅgayan riṅgayantau riṅgayantaḥ
Accusativeriṅgayantam riṅgayantau riṅgayataḥ
Instrumentalriṅgayatā riṅgayadbhyām riṅgayadbhiḥ
Dativeriṅgayate riṅgayadbhyām riṅgayadbhyaḥ
Ablativeriṅgayataḥ riṅgayadbhyām riṅgayadbhyaḥ
Genitiveriṅgayataḥ riṅgayatoḥ riṅgayatām
Locativeriṅgayati riṅgayatoḥ riṅgayatsu

Compound riṅgayat -

Adverb -riṅgayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria