Declension table of ?riṅgayiṣyat

Deva

MasculineSingularDualPlural
Nominativeriṅgayiṣyan riṅgayiṣyantau riṅgayiṣyantaḥ
Vocativeriṅgayiṣyan riṅgayiṣyantau riṅgayiṣyantaḥ
Accusativeriṅgayiṣyantam riṅgayiṣyantau riṅgayiṣyataḥ
Instrumentalriṅgayiṣyatā riṅgayiṣyadbhyām riṅgayiṣyadbhiḥ
Dativeriṅgayiṣyate riṅgayiṣyadbhyām riṅgayiṣyadbhyaḥ
Ablativeriṅgayiṣyataḥ riṅgayiṣyadbhyām riṅgayiṣyadbhyaḥ
Genitiveriṅgayiṣyataḥ riṅgayiṣyatoḥ riṅgayiṣyatām
Locativeriṅgayiṣyati riṅgayiṣyatoḥ riṅgayiṣyatsu

Compound riṅgayiṣyat -

Adverb -riṅgayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria