Declension table of ?ririṅgāṇa

Deva

NeuterSingularDualPlural
Nominativeririṅgāṇam ririṅgāṇe ririṅgāṇāni
Vocativeririṅgāṇa ririṅgāṇe ririṅgāṇāni
Accusativeririṅgāṇam ririṅgāṇe ririṅgāṇāni
Instrumentalririṅgāṇena ririṅgāṇābhyām ririṅgāṇaiḥ
Dativeririṅgāṇāya ririṅgāṇābhyām ririṅgāṇebhyaḥ
Ablativeririṅgāṇāt ririṅgāṇābhyām ririṅgāṇebhyaḥ
Genitiveririṅgāṇasya ririṅgāṇayoḥ ririṅgāṇānām
Locativeririṅgāṇe ririṅgāṇayoḥ ririṅgāṇeṣu

Compound ririṅgāṇa -

Adverb -ririṅgāṇam -ririṅgāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria