Declension table of ?riṅgamāṇa

Deva

MasculineSingularDualPlural
Nominativeriṅgamāṇaḥ riṅgamāṇau riṅgamāṇāḥ
Vocativeriṅgamāṇa riṅgamāṇau riṅgamāṇāḥ
Accusativeriṅgamāṇam riṅgamāṇau riṅgamāṇān
Instrumentalriṅgamāṇena riṅgamāṇābhyām riṅgamāṇaiḥ riṅgamāṇebhiḥ
Dativeriṅgamāṇāya riṅgamāṇābhyām riṅgamāṇebhyaḥ
Ablativeriṅgamāṇāt riṅgamāṇābhyām riṅgamāṇebhyaḥ
Genitiveriṅgamāṇasya riṅgamāṇayoḥ riṅgamāṇānām
Locativeriṅgamāṇe riṅgamāṇayoḥ riṅgamāṇeṣu

Compound riṅgamāṇa -

Adverb -riṅgamāṇam -riṅgamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria