Declension table of ?riṅgantī

Deva

FeminineSingularDualPlural
Nominativeriṅgantī riṅgantyau riṅgantyaḥ
Vocativeriṅganti riṅgantyau riṅgantyaḥ
Accusativeriṅgantīm riṅgantyau riṅgantīḥ
Instrumentalriṅgantyā riṅgantībhyām riṅgantībhiḥ
Dativeriṅgantyai riṅgantībhyām riṅgantībhyaḥ
Ablativeriṅgantyāḥ riṅgantībhyām riṅgantībhyaḥ
Genitiveriṅgantyāḥ riṅgantyoḥ riṅgantīnām
Locativeriṅgantyām riṅgantyoḥ riṅgantīṣu

Compound riṅganti - riṅgantī -

Adverb -riṅganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria