Declension table of ?riṅgiṣyat

Deva

MasculineSingularDualPlural
Nominativeriṅgiṣyan riṅgiṣyantau riṅgiṣyantaḥ
Vocativeriṅgiṣyan riṅgiṣyantau riṅgiṣyantaḥ
Accusativeriṅgiṣyantam riṅgiṣyantau riṅgiṣyataḥ
Instrumentalriṅgiṣyatā riṅgiṣyadbhyām riṅgiṣyadbhiḥ
Dativeriṅgiṣyate riṅgiṣyadbhyām riṅgiṣyadbhyaḥ
Ablativeriṅgiṣyataḥ riṅgiṣyadbhyām riṅgiṣyadbhyaḥ
Genitiveriṅgiṣyataḥ riṅgiṣyatoḥ riṅgiṣyatām
Locativeriṅgiṣyati riṅgiṣyatoḥ riṅgiṣyatsu

Compound riṅgiṣyat -

Adverb -riṅgiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria