Declension table of ?ririṅgāṇa

Deva

MasculineSingularDualPlural
Nominativeririṅgāṇaḥ ririṅgāṇau ririṅgāṇāḥ
Vocativeririṅgāṇa ririṅgāṇau ririṅgāṇāḥ
Accusativeririṅgāṇam ririṅgāṇau ririṅgāṇān
Instrumentalririṅgāṇena ririṅgāṇābhyām ririṅgāṇaiḥ ririṅgāṇebhiḥ
Dativeririṅgāṇāya ririṅgāṇābhyām ririṅgāṇebhyaḥ
Ablativeririṅgāṇāt ririṅgāṇābhyām ririṅgāṇebhyaḥ
Genitiveririṅgāṇasya ririṅgāṇayoḥ ririṅgāṇānām
Locativeririṅgāṇe ririṅgāṇayoḥ ririṅgāṇeṣu

Compound ririṅgāṇa -

Adverb -ririṅgāṇam -ririṅgāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria