Declension table of ?ririṅgvas

Deva

NeuterSingularDualPlural
Nominativeririṅgvat ririṅguṣī ririṅgvāṃsi
Vocativeririṅgvat ririṅguṣī ririṅgvāṃsi
Accusativeririṅgvat ririṅguṣī ririṅgvāṃsi
Instrumentalririṅguṣā ririṅgvadbhyām ririṅgvadbhiḥ
Dativeririṅguṣe ririṅgvadbhyām ririṅgvadbhyaḥ
Ablativeririṅguṣaḥ ririṅgvadbhyām ririṅgvadbhyaḥ
Genitiveririṅguṣaḥ ririṅguṣoḥ ririṅguṣām
Locativeririṅguṣi ririṅguṣoḥ ririṅgvatsu

Compound ririṅgvat -

Adverb -ririṅgvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria