Declension table of ?riṅgayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeriṅgayiṣyamāṇaḥ riṅgayiṣyamāṇau riṅgayiṣyamāṇāḥ
Vocativeriṅgayiṣyamāṇa riṅgayiṣyamāṇau riṅgayiṣyamāṇāḥ
Accusativeriṅgayiṣyamāṇam riṅgayiṣyamāṇau riṅgayiṣyamāṇān
Instrumentalriṅgayiṣyamāṇena riṅgayiṣyamāṇābhyām riṅgayiṣyamāṇaiḥ riṅgayiṣyamāṇebhiḥ
Dativeriṅgayiṣyamāṇāya riṅgayiṣyamāṇābhyām riṅgayiṣyamāṇebhyaḥ
Ablativeriṅgayiṣyamāṇāt riṅgayiṣyamāṇābhyām riṅgayiṣyamāṇebhyaḥ
Genitiveriṅgayiṣyamāṇasya riṅgayiṣyamāṇayoḥ riṅgayiṣyamāṇānām
Locativeriṅgayiṣyamāṇe riṅgayiṣyamāṇayoḥ riṅgayiṣyamāṇeṣu

Compound riṅgayiṣyamāṇa -

Adverb -riṅgayiṣyamāṇam -riṅgayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria