Declension table of ?riṅgayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeriṅgayiṣyamāṇā riṅgayiṣyamāṇe riṅgayiṣyamāṇāḥ
Vocativeriṅgayiṣyamāṇe riṅgayiṣyamāṇe riṅgayiṣyamāṇāḥ
Accusativeriṅgayiṣyamāṇām riṅgayiṣyamāṇe riṅgayiṣyamāṇāḥ
Instrumentalriṅgayiṣyamāṇayā riṅgayiṣyamāṇābhyām riṅgayiṣyamāṇābhiḥ
Dativeriṅgayiṣyamāṇāyai riṅgayiṣyamāṇābhyām riṅgayiṣyamāṇābhyaḥ
Ablativeriṅgayiṣyamāṇāyāḥ riṅgayiṣyamāṇābhyām riṅgayiṣyamāṇābhyaḥ
Genitiveriṅgayiṣyamāṇāyāḥ riṅgayiṣyamāṇayoḥ riṅgayiṣyamāṇānām
Locativeriṅgayiṣyamāṇāyām riṅgayiṣyamāṇayoḥ riṅgayiṣyamāṇāsu

Adverb -riṅgayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria