Conjugation tables of rādh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrādhyāmi rādhyāvaḥ rādhyāmaḥ
Secondrādhyasi rādhyathaḥ rādhyatha
Thirdrādhyati rādhyataḥ rādhyanti


PassiveSingularDualPlural
Firstrādhye rādhyāvahe rādhyāmahe
Secondrādhyase rādhyethe rādhyadhve
Thirdrādhyate rādhyete rādhyante


Imperfect

ActiveSingularDualPlural
Firstarādhyam arādhyāva arādhyāma
Secondarādhyaḥ arādhyatam arādhyata
Thirdarādhyat arādhyatām arādhyan


PassiveSingularDualPlural
Firstarādhye arādhyāvahi arādhyāmahi
Secondarādhyathāḥ arādhyethām arādhyadhvam
Thirdarādhyata arādhyetām arādhyanta


Optative

ActiveSingularDualPlural
Firstrādhyeyam rādhyeva rādhyema
Secondrādhyeḥ rādhyetam rādhyeta
Thirdrādhyet rādhyetām rādhyeyuḥ


PassiveSingularDualPlural
Firstrādhyeya rādhyevahi rādhyemahi
Secondrādhyethāḥ rādhyeyāthām rādhyedhvam
Thirdrādhyeta rādhyeyātām rādhyeran


Imperative

ActiveSingularDualPlural
Firstrādhyāni rādhyāva rādhyāma
Secondrādhya rādhyatam rādhyata
Thirdrādhyatu rādhyatām rādhyantu


PassiveSingularDualPlural
Firstrādhyai rādhyāvahai rādhyāmahai
Secondrādhyasva rādhyethām rādhyadhvam
Thirdrādhyatām rādhyetām rādhyantām


Future

ActiveSingularDualPlural
Firstrātsyāmi rātsyāvaḥ rātsyāmaḥ
Secondrātsyasi rātsyathaḥ rātsyatha
Thirdrātsyati rātsyataḥ rātsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstrāddhāsmi rāddhāsvaḥ rāddhāsmaḥ
Secondrāddhāsi rāddhāsthaḥ rāddhāstha
Thirdrāddhā rāddhārau rāddhāraḥ


Perfect

ActiveSingularDualPlural
Firstrarādha rarādhiva rarādhima
Secondrarādhitha rarādhathuḥ rarādha
Thirdrarādha rarādhatuḥ rarādhuḥ


Aorist

ActiveSingularDualPlural
Firstarīradham arīradhāva arīradhāma
Secondarīradhaḥ arīradhatam arīradhata
Thirdarīradhat arīradhatām arīradhan


Injunctive

ActiveSingularDualPlural
Firstrādhiṣam rādhiṣva rādhiṣma
Secondrādhīḥ rādhiṣṭam rādhiṣṭa
Thirdrādhīt rādhiṣṭām rādhiṣuḥ


MiddleSingularDualPlural
Firstrādhiṣi rādhiṣvahi rādhiṣmahi
Secondrādhiṣṭhāḥ rādhiṣāthām rādhidhvam
Thirdrādhiṣṭa rādhiṣātām rādhiṣata


Benedictive

ActiveSingularDualPlural
Firstrādhyāsam rādhyāsva rādhyāsma
Secondrādhyāḥ rādhyāstam rādhyāsta
Thirdrādhyāt rādhyāstām rādhyāsuḥ

Participles

Past Passive Participle
rāddha m. n. rāddhā f.

Past Active Participle
rāddhavat m. n. rāddhavatī f.

Present Active Participle
rādhyat m. n. rādhyantī f.

Present Passive Participle
rādhyamāna m. n. rādhyamānā f.

Future Active Participle
rātsyat m. n. rātsyantī f.

Future Passive Participle
rāddhavya m. n. rāddhavyā f.

Future Passive Participle
rādhya m. n. rādhyā f.

Future Passive Participle
rādhanīya m. n. rādhanīyā f.

Perfect Active Participle
rarādhvas m. n. rarādhuṣī f.

Indeclinable forms

Infinitive
rāddhum

Absolutive
rāddhvā

Absolutive
-rādhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstrādhayāmi rādhayāvaḥ rādhayāmaḥ
Secondrādhayasi rādhayathaḥ rādhayatha
Thirdrādhayati rādhayataḥ rādhayanti


MiddleSingularDualPlural
Firstrādhaye rādhayāvahe rādhayāmahe
Secondrādhayase rādhayethe rādhayadhve
Thirdrādhayate rādhayete rādhayante


PassiveSingularDualPlural
Firstrādhye rādhyāvahe rādhyāmahe
Secondrādhyase rādhyethe rādhyadhve
Thirdrādhyate rādhyete rādhyante


Imperfect

ActiveSingularDualPlural
Firstarādhayam arādhayāva arādhayāma
Secondarādhayaḥ arādhayatam arādhayata
Thirdarādhayat arādhayatām arādhayan


MiddleSingularDualPlural
Firstarādhaye arādhayāvahi arādhayāmahi
Secondarādhayathāḥ arādhayethām arādhayadhvam
Thirdarādhayata arādhayetām arādhayanta


PassiveSingularDualPlural
Firstarādhye arādhyāvahi arādhyāmahi
Secondarādhyathāḥ arādhyethām arādhyadhvam
Thirdarādhyata arādhyetām arādhyanta


Optative

ActiveSingularDualPlural
Firstrādhayeyam rādhayeva rādhayema
Secondrādhayeḥ rādhayetam rādhayeta
Thirdrādhayet rādhayetām rādhayeyuḥ


MiddleSingularDualPlural
Firstrādhayeya rādhayevahi rādhayemahi
Secondrādhayethāḥ rādhayeyāthām rādhayedhvam
Thirdrādhayeta rādhayeyātām rādhayeran


PassiveSingularDualPlural
Firstrādhyeya rādhyevahi rādhyemahi
Secondrādhyethāḥ rādhyeyāthām rādhyedhvam
Thirdrādhyeta rādhyeyātām rādhyeran


Imperative

ActiveSingularDualPlural
Firstrādhayāni rādhayāva rādhayāma
Secondrādhaya rādhayatam rādhayata
Thirdrādhayatu rādhayatām rādhayantu


MiddleSingularDualPlural
Firstrādhayai rādhayāvahai rādhayāmahai
Secondrādhayasva rādhayethām rādhayadhvam
Thirdrādhayatām rādhayetām rādhayantām


PassiveSingularDualPlural
Firstrādhyai rādhyāvahai rādhyāmahai
Secondrādhyasva rādhyethām rādhyadhvam
Thirdrādhyatām rādhyetām rādhyantām


Future

ActiveSingularDualPlural
Firstrādhayiṣyāmi rādhayiṣyāvaḥ rādhayiṣyāmaḥ
Secondrādhayiṣyasi rādhayiṣyathaḥ rādhayiṣyatha
Thirdrādhayiṣyati rādhayiṣyataḥ rādhayiṣyanti


MiddleSingularDualPlural
Firstrādhayiṣye rādhayiṣyāvahe rādhayiṣyāmahe
Secondrādhayiṣyase rādhayiṣyethe rādhayiṣyadhve
Thirdrādhayiṣyate rādhayiṣyete rādhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrādhayitāsmi rādhayitāsvaḥ rādhayitāsmaḥ
Secondrādhayitāsi rādhayitāsthaḥ rādhayitāstha
Thirdrādhayitā rādhayitārau rādhayitāraḥ

Participles

Past Passive Participle
rādhita m. n. rādhitā f.

Past Active Participle
rādhitavat m. n. rādhitavatī f.

Present Active Participle
rādhayat m. n. rādhayantī f.

Present Middle Participle
rādhayamāna m. n. rādhayamānā f.

Present Passive Participle
rādhyamāna m. n. rādhyamānā f.

Future Active Participle
rādhayiṣyat m. n. rādhayiṣyantī f.

Future Middle Participle
rādhayiṣyamāṇa m. n. rādhayiṣyamāṇā f.

Future Passive Participle
rādhya m. n. rādhyā f.

Future Passive Participle
rādhanīya m. n. rādhanīyā f.

Future Passive Participle
rādhayitavya m. n. rādhayitavyā f.

Indeclinable forms

Infinitive
rādhayitum

Absolutive
rādhayitvā

Absolutive
-rādhya

Periphrastic Perfect
rādhayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstrirādhayiṣāmi rirādhayiṣāvaḥ rirādhayiṣāmaḥ
Secondrirādhayiṣasi rirādhayiṣathaḥ rirādhayiṣatha
Thirdrirādhayiṣati rirādhayiṣataḥ rirādhayiṣanti


PassiveSingularDualPlural
Firstrirādhayiṣye rirādhayiṣyāvahe rirādhayiṣyāmahe
Secondrirādhayiṣyase rirādhayiṣyethe rirādhayiṣyadhve
Thirdrirādhayiṣyate rirādhayiṣyete rirādhayiṣyante


Imperfect

ActiveSingularDualPlural
Firstarirādhayiṣam arirādhayiṣāva arirādhayiṣāma
Secondarirādhayiṣaḥ arirādhayiṣatam arirādhayiṣata
Thirdarirādhayiṣat arirādhayiṣatām arirādhayiṣan


PassiveSingularDualPlural
Firstarirādhayiṣye arirādhayiṣyāvahi arirādhayiṣyāmahi
Secondarirādhayiṣyathāḥ arirādhayiṣyethām arirādhayiṣyadhvam
Thirdarirādhayiṣyata arirādhayiṣyetām arirādhayiṣyanta


Optative

ActiveSingularDualPlural
Firstrirādhayiṣeyam rirādhayiṣeva rirādhayiṣema
Secondrirādhayiṣeḥ rirādhayiṣetam rirādhayiṣeta
Thirdrirādhayiṣet rirādhayiṣetām rirādhayiṣeyuḥ


PassiveSingularDualPlural
Firstrirādhayiṣyeya rirādhayiṣyevahi rirādhayiṣyemahi
Secondrirādhayiṣyethāḥ rirādhayiṣyeyāthām rirādhayiṣyedhvam
Thirdrirādhayiṣyeta rirādhayiṣyeyātām rirādhayiṣyeran


Imperative

ActiveSingularDualPlural
Firstrirādhayiṣāṇi rirādhayiṣāva rirādhayiṣāma
Secondrirādhayiṣa rirādhayiṣatam rirādhayiṣata
Thirdrirādhayiṣatu rirādhayiṣatām rirādhayiṣantu


PassiveSingularDualPlural
Firstrirādhayiṣyai rirādhayiṣyāvahai rirādhayiṣyāmahai
Secondrirādhayiṣyasva rirādhayiṣyethām rirādhayiṣyadhvam
Thirdrirādhayiṣyatām rirādhayiṣyetām rirādhayiṣyantām


Future

ActiveSingularDualPlural
Firstrirādhayiṣyāmi rirādhayiṣyāvaḥ rirādhayiṣyāmaḥ
Secondrirādhayiṣyasi rirādhayiṣyathaḥ rirādhayiṣyatha
Thirdrirādhayiṣyati rirādhayiṣyataḥ rirādhayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstrirādhayiṣitāsmi rirādhayiṣitāsvaḥ rirādhayiṣitāsmaḥ
Secondrirādhayiṣitāsi rirādhayiṣitāsthaḥ rirādhayiṣitāstha
Thirdrirādhayiṣitā rirādhayiṣitārau rirādhayiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstririrādhayiṣa ririrādhayiṣiva ririrādhayiṣima
Secondririrādhayiṣitha ririrādhayiṣathuḥ ririrādhayiṣa
Thirdririrādhayiṣa ririrādhayiṣatuḥ ririrādhayiṣuḥ

Participles

Past Passive Participle
rirādhayiṣita m. n. rirādhayiṣitā f.

Past Active Participle
rirādhayiṣitavat m. n. rirādhayiṣitavatī f.

Present Active Participle
rirādhayiṣat m. n. rirādhayiṣantī f.

Present Passive Participle
rirādhayiṣyamāṇa m. n. rirādhayiṣyamāṇā f.

Future Active Participle
rirādhayiṣyat m. n. rirādhayiṣyantī f.

Future Passive Participle
rirādhayiṣaṇīya m. n. rirādhayiṣaṇīyā f.

Future Passive Participle
rirādhayiṣya m. n. rirādhayiṣyā f.

Future Passive Participle
rirādhayiṣitavya m. n. rirādhayiṣitavyā f.

Perfect Active Participle
ririrādhayiṣvas m. n. ririrādhayiṣuṣī f.

Indeclinable forms

Infinitive
rirādhayiṣitum

Absolutive
rirādhayiṣitvā

Absolutive
-rirādhayiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria