Declension table of ?rādhayantī

Deva

FeminineSingularDualPlural
Nominativerādhayantī rādhayantyau rādhayantyaḥ
Vocativerādhayanti rādhayantyau rādhayantyaḥ
Accusativerādhayantīm rādhayantyau rādhayantīḥ
Instrumentalrādhayantyā rādhayantībhyām rādhayantībhiḥ
Dativerādhayantyai rādhayantībhyām rādhayantībhyaḥ
Ablativerādhayantyāḥ rādhayantībhyām rādhayantībhyaḥ
Genitiverādhayantyāḥ rādhayantyoḥ rādhayantīnām
Locativerādhayantyām rādhayantyoḥ rādhayantīṣu

Compound rādhayanti - rādhayantī -

Adverb -rādhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria