Declension table of ?rirādhayiṣita

Deva

NeuterSingularDualPlural
Nominativerirādhayiṣitam rirādhayiṣite rirādhayiṣitāni
Vocativerirādhayiṣita rirādhayiṣite rirādhayiṣitāni
Accusativerirādhayiṣitam rirādhayiṣite rirādhayiṣitāni
Instrumentalrirādhayiṣitena rirādhayiṣitābhyām rirādhayiṣitaiḥ
Dativerirādhayiṣitāya rirādhayiṣitābhyām rirādhayiṣitebhyaḥ
Ablativerirādhayiṣitāt rirādhayiṣitābhyām rirādhayiṣitebhyaḥ
Genitiverirādhayiṣitasya rirādhayiṣitayoḥ rirādhayiṣitānām
Locativerirādhayiṣite rirādhayiṣitayoḥ rirādhayiṣiteṣu

Compound rirādhayiṣita -

Adverb -rirādhayiṣitam -rirādhayiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria