Declension table of ?rādhyat

Deva

MasculineSingularDualPlural
Nominativerādhyan rādhyantau rādhyantaḥ
Vocativerādhyan rādhyantau rādhyantaḥ
Accusativerādhyantam rādhyantau rādhyataḥ
Instrumentalrādhyatā rādhyadbhyām rādhyadbhiḥ
Dativerādhyate rādhyadbhyām rādhyadbhyaḥ
Ablativerādhyataḥ rādhyadbhyām rādhyadbhyaḥ
Genitiverādhyataḥ rādhyatoḥ rādhyatām
Locativerādhyati rādhyatoḥ rādhyatsu

Compound rādhyat -

Adverb -rādhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria