Declension table of ?rādhyamāna

Deva

MasculineSingularDualPlural
Nominativerādhyamānaḥ rādhyamānau rādhyamānāḥ
Vocativerādhyamāna rādhyamānau rādhyamānāḥ
Accusativerādhyamānam rādhyamānau rādhyamānān
Instrumentalrādhyamānena rādhyamānābhyām rādhyamānaiḥ rādhyamānebhiḥ
Dativerādhyamānāya rādhyamānābhyām rādhyamānebhyaḥ
Ablativerādhyamānāt rādhyamānābhyām rādhyamānebhyaḥ
Genitiverādhyamānasya rādhyamānayoḥ rādhyamānānām
Locativerādhyamāne rādhyamānayoḥ rādhyamāneṣu

Compound rādhyamāna -

Adverb -rādhyamānam -rādhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria