Declension table of ?rādhayitavya

Deva

NeuterSingularDualPlural
Nominativerādhayitavyam rādhayitavye rādhayitavyāni
Vocativerādhayitavya rādhayitavye rādhayitavyāni
Accusativerādhayitavyam rādhayitavye rādhayitavyāni
Instrumentalrādhayitavyena rādhayitavyābhyām rādhayitavyaiḥ
Dativerādhayitavyāya rādhayitavyābhyām rādhayitavyebhyaḥ
Ablativerādhayitavyāt rādhayitavyābhyām rādhayitavyebhyaḥ
Genitiverādhayitavyasya rādhayitavyayoḥ rādhayitavyānām
Locativerādhayitavye rādhayitavyayoḥ rādhayitavyeṣu

Compound rādhayitavya -

Adverb -rādhayitavyam -rādhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria