Declension table of ?rirādhayiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativerirādhayiṣaṇīyā rirādhayiṣaṇīye rirādhayiṣaṇīyāḥ
Vocativerirādhayiṣaṇīye rirādhayiṣaṇīye rirādhayiṣaṇīyāḥ
Accusativerirādhayiṣaṇīyām rirādhayiṣaṇīye rirādhayiṣaṇīyāḥ
Instrumentalrirādhayiṣaṇīyayā rirādhayiṣaṇīyābhyām rirādhayiṣaṇīyābhiḥ
Dativerirādhayiṣaṇīyāyai rirādhayiṣaṇīyābhyām rirādhayiṣaṇīyābhyaḥ
Ablativerirādhayiṣaṇīyāyāḥ rirādhayiṣaṇīyābhyām rirādhayiṣaṇīyābhyaḥ
Genitiverirādhayiṣaṇīyāyāḥ rirādhayiṣaṇīyayoḥ rirādhayiṣaṇīyānām
Locativerirādhayiṣaṇīyāyām rirādhayiṣaṇīyayoḥ rirādhayiṣaṇīyāsu

Adverb -rirādhayiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria