Declension table of ?rādhitā

Deva

FeminineSingularDualPlural
Nominativerādhitā rādhite rādhitāḥ
Vocativerādhite rādhite rādhitāḥ
Accusativerādhitām rādhite rādhitāḥ
Instrumentalrādhitayā rādhitābhyām rādhitābhiḥ
Dativerādhitāyai rādhitābhyām rādhitābhyaḥ
Ablativerādhitāyāḥ rādhitābhyām rādhitābhyaḥ
Genitiverādhitāyāḥ rādhitayoḥ rādhitānām
Locativerādhitāyām rādhitayoḥ rādhitāsu

Adverb -rādhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria