Declension table of ?rādhanīya

Deva

MasculineSingularDualPlural
Nominativerādhanīyaḥ rādhanīyau rādhanīyāḥ
Vocativerādhanīya rādhanīyau rādhanīyāḥ
Accusativerādhanīyam rādhanīyau rādhanīyān
Instrumentalrādhanīyena rādhanīyābhyām rādhanīyaiḥ rādhanīyebhiḥ
Dativerādhanīyāya rādhanīyābhyām rādhanīyebhyaḥ
Ablativerādhanīyāt rādhanīyābhyām rādhanīyebhyaḥ
Genitiverādhanīyasya rādhanīyayoḥ rādhanīyānām
Locativerādhanīye rādhanīyayoḥ rādhanīyeṣu

Compound rādhanīya -

Adverb -rādhanīyam -rādhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria