Declension table of ?rāddhavyā

Deva

FeminineSingularDualPlural
Nominativerāddhavyā rāddhavye rāddhavyāḥ
Vocativerāddhavye rāddhavye rāddhavyāḥ
Accusativerāddhavyām rāddhavye rāddhavyāḥ
Instrumentalrāddhavyayā rāddhavyābhyām rāddhavyābhiḥ
Dativerāddhavyāyai rāddhavyābhyām rāddhavyābhyaḥ
Ablativerāddhavyāyāḥ rāddhavyābhyām rāddhavyābhyaḥ
Genitiverāddhavyāyāḥ rāddhavyayoḥ rāddhavyānām
Locativerāddhavyāyām rāddhavyayoḥ rāddhavyāsu

Adverb -rāddhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria