Declension table of ?rirādhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerirādhayiṣyamāṇā rirādhayiṣyamāṇe rirādhayiṣyamāṇāḥ
Vocativerirādhayiṣyamāṇe rirādhayiṣyamāṇe rirādhayiṣyamāṇāḥ
Accusativerirādhayiṣyamāṇām rirādhayiṣyamāṇe rirādhayiṣyamāṇāḥ
Instrumentalrirādhayiṣyamāṇayā rirādhayiṣyamāṇābhyām rirādhayiṣyamāṇābhiḥ
Dativerirādhayiṣyamāṇāyai rirādhayiṣyamāṇābhyām rirādhayiṣyamāṇābhyaḥ
Ablativerirādhayiṣyamāṇāyāḥ rirādhayiṣyamāṇābhyām rirādhayiṣyamāṇābhyaḥ
Genitiverirādhayiṣyamāṇāyāḥ rirādhayiṣyamāṇayoḥ rirādhayiṣyamāṇānām
Locativerirādhayiṣyamāṇāyām rirādhayiṣyamāṇayoḥ rirādhayiṣyamāṇāsu

Adverb -rirādhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria