Declension table of ?rādhayitavyā

Deva

FeminineSingularDualPlural
Nominativerādhayitavyā rādhayitavye rādhayitavyāḥ
Vocativerādhayitavye rādhayitavye rādhayitavyāḥ
Accusativerādhayitavyām rādhayitavye rādhayitavyāḥ
Instrumentalrādhayitavyayā rādhayitavyābhyām rādhayitavyābhiḥ
Dativerādhayitavyāyai rādhayitavyābhyām rādhayitavyābhyaḥ
Ablativerādhayitavyāyāḥ rādhayitavyābhyām rādhayitavyābhyaḥ
Genitiverādhayitavyāyāḥ rādhayitavyayoḥ rādhayitavyānām
Locativerādhayitavyāyām rādhayitavyayoḥ rādhayitavyāsu

Adverb -rādhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria