Declension table of ?rirādhayiṣya

Deva

NeuterSingularDualPlural
Nominativerirādhayiṣyam rirādhayiṣye rirādhayiṣyāṇi
Vocativerirādhayiṣya rirādhayiṣye rirādhayiṣyāṇi
Accusativerirādhayiṣyam rirādhayiṣye rirādhayiṣyāṇi
Instrumentalrirādhayiṣyeṇa rirādhayiṣyābhyām rirādhayiṣyaiḥ
Dativerirādhayiṣyāya rirādhayiṣyābhyām rirādhayiṣyebhyaḥ
Ablativerirādhayiṣyāt rirādhayiṣyābhyām rirādhayiṣyebhyaḥ
Genitiverirādhayiṣyasya rirādhayiṣyayoḥ rirādhayiṣyāṇām
Locativerirādhayiṣye rirādhayiṣyayoḥ rirādhayiṣyeṣu

Compound rirādhayiṣya -

Adverb -rirādhayiṣyam -rirādhayiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria